Sanskrit tools

Sanskrit declension


Declension of नमनीयपाद namanīyapāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमनीयपादः namanīyapādaḥ
नमनीयपादौ namanīyapādau
नमनीयपादाः namanīyapādāḥ
Vocative नमनीयपाद namanīyapāda
नमनीयपादौ namanīyapādau
नमनीयपादाः namanīyapādāḥ
Accusative नमनीयपादम् namanīyapādam
नमनीयपादौ namanīyapādau
नमनीयपादान् namanīyapādān
Instrumental नमनीयपादेन namanīyapādena
नमनीयपादाभ्याम् namanīyapādābhyām
नमनीयपादैः namanīyapādaiḥ
Dative नमनीयपादाय namanīyapādāya
नमनीयपादाभ्याम् namanīyapādābhyām
नमनीयपादेभ्यः namanīyapādebhyaḥ
Ablative नमनीयपादात् namanīyapādāt
नमनीयपादाभ्याम् namanīyapādābhyām
नमनीयपादेभ्यः namanīyapādebhyaḥ
Genitive नमनीयपादस्य namanīyapādasya
नमनीयपादयोः namanīyapādayoḥ
नमनीयपादानाम् namanīyapādānām
Locative नमनीयपादे namanīyapāde
नमनीयपादयोः namanīyapādayoḥ
नमनीयपादेषु namanīyapādeṣu