| Singular | Dual | Plural |
Nominative |
नमनीयपादः
namanīyapādaḥ
|
नमनीयपादौ
namanīyapādau
|
नमनीयपादाः
namanīyapādāḥ
|
Vocative |
नमनीयपाद
namanīyapāda
|
नमनीयपादौ
namanīyapādau
|
नमनीयपादाः
namanīyapādāḥ
|
Accusative |
नमनीयपादम्
namanīyapādam
|
नमनीयपादौ
namanīyapādau
|
नमनीयपादान्
namanīyapādān
|
Instrumental |
नमनीयपादेन
namanīyapādena
|
नमनीयपादाभ्याम्
namanīyapādābhyām
|
नमनीयपादैः
namanīyapādaiḥ
|
Dative |
नमनीयपादाय
namanīyapādāya
|
नमनीयपादाभ्याम्
namanīyapādābhyām
|
नमनीयपादेभ्यः
namanīyapādebhyaḥ
|
Ablative |
नमनीयपादात्
namanīyapādāt
|
नमनीयपादाभ्याम्
namanīyapādābhyām
|
नमनीयपादेभ्यः
namanīyapādebhyaḥ
|
Genitive |
नमनीयपादस्य
namanīyapādasya
|
नमनीयपादयोः
namanīyapādayoḥ
|
नमनीयपादानाम्
namanīyapādānām
|
Locative |
नमनीयपादे
namanīyapāde
|
नमनीयपादयोः
namanīyapādayoḥ
|
नमनीयपादेषु
namanīyapādeṣu
|