| Singular | Dual | Plural |
Nominativo |
नमनीयपादः
namanīyapādaḥ
|
नमनीयपादौ
namanīyapādau
|
नमनीयपादाः
namanīyapādāḥ
|
Vocativo |
नमनीयपाद
namanīyapāda
|
नमनीयपादौ
namanīyapādau
|
नमनीयपादाः
namanīyapādāḥ
|
Acusativo |
नमनीयपादम्
namanīyapādam
|
नमनीयपादौ
namanīyapādau
|
नमनीयपादान्
namanīyapādān
|
Instrumental |
नमनीयपादेन
namanīyapādena
|
नमनीयपादाभ्याम्
namanīyapādābhyām
|
नमनीयपादैः
namanīyapādaiḥ
|
Dativo |
नमनीयपादाय
namanīyapādāya
|
नमनीयपादाभ्याम्
namanīyapādābhyām
|
नमनीयपादेभ्यः
namanīyapādebhyaḥ
|
Ablativo |
नमनीयपादात्
namanīyapādāt
|
नमनीयपादाभ्याम्
namanīyapādābhyām
|
नमनीयपादेभ्यः
namanīyapādebhyaḥ
|
Genitivo |
नमनीयपादस्य
namanīyapādasya
|
नमनीयपादयोः
namanīyapādayoḥ
|
नमनीयपादानाम्
namanīyapādānām
|
Locativo |
नमनीयपादे
namanīyapāde
|
नमनीयपादयोः
namanīyapādayoḥ
|
नमनीयपादेषु
namanīyapādeṣu
|