Sanskrit tools

Sanskrit declension


Declension of नमयितव्य namayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमयितव्यः namayitavyaḥ
नमयितव्यौ namayitavyau
नमयितव्याः namayitavyāḥ
Vocative नमयितव्य namayitavya
नमयितव्यौ namayitavyau
नमयितव्याः namayitavyāḥ
Accusative नमयितव्यम् namayitavyam
नमयितव्यौ namayitavyau
नमयितव्यान् namayitavyān
Instrumental नमयितव्येन namayitavyena
नमयितव्याभ्याम् namayitavyābhyām
नमयितव्यैः namayitavyaiḥ
Dative नमयितव्याय namayitavyāya
नमयितव्याभ्याम् namayitavyābhyām
नमयितव्येभ्यः namayitavyebhyaḥ
Ablative नमयितव्यात् namayitavyāt
नमयितव्याभ्याम् namayitavyābhyām
नमयितव्येभ्यः namayitavyebhyaḥ
Genitive नमयितव्यस्य namayitavyasya
नमयितव्ययोः namayitavyayoḥ
नमयितव्यानाम् namayitavyānām
Locative नमयितव्ये namayitavye
नमयितव्ययोः namayitavyayoḥ
नमयितव्येषु namayitavyeṣu