| Singular | Dual | Plural |
Nominativo |
नमयितव्यः
namayitavyaḥ
|
नमयितव्यौ
namayitavyau
|
नमयितव्याः
namayitavyāḥ
|
Vocativo |
नमयितव्य
namayitavya
|
नमयितव्यौ
namayitavyau
|
नमयितव्याः
namayitavyāḥ
|
Acusativo |
नमयितव्यम्
namayitavyam
|
नमयितव्यौ
namayitavyau
|
नमयितव्यान्
namayitavyān
|
Instrumental |
नमयितव्येन
namayitavyena
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्यैः
namayitavyaiḥ
|
Dativo |
नमयितव्याय
namayitavyāya
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्येभ्यः
namayitavyebhyaḥ
|
Ablativo |
नमयितव्यात्
namayitavyāt
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्येभ्यः
namayitavyebhyaḥ
|
Genitivo |
नमयितव्यस्य
namayitavyasya
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्यानाम्
namayitavyānām
|
Locativo |
नमयितव्ये
namayitavye
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्येषु
namayitavyeṣu
|