| Singular | Dual | Plural |
Nominative |
नमयितव्या
namayitavyā
|
नमयितव्ये
namayitavye
|
नमयितव्याः
namayitavyāḥ
|
Vocative |
नमयितव्ये
namayitavye
|
नमयितव्ये
namayitavye
|
नमयितव्याः
namayitavyāḥ
|
Accusative |
नमयितव्याम्
namayitavyām
|
नमयितव्ये
namayitavye
|
नमयितव्याः
namayitavyāḥ
|
Instrumental |
नमयितव्यया
namayitavyayā
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्याभिः
namayitavyābhiḥ
|
Dative |
नमयितव्यायै
namayitavyāyai
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्याभ्यः
namayitavyābhyaḥ
|
Ablative |
नमयितव्यायाः
namayitavyāyāḥ
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्याभ्यः
namayitavyābhyaḥ
|
Genitive |
नमयितव्यायाः
namayitavyāyāḥ
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्यानाम्
namayitavyānām
|
Locative |
नमयितव्यायाम्
namayitavyāyām
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्यासु
namayitavyāsu
|