Sanskrit tools

Sanskrit declension


Declension of नमयितव्या namayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमयितव्या namayitavyā
नमयितव्ये namayitavye
नमयितव्याः namayitavyāḥ
Vocative नमयितव्ये namayitavye
नमयितव्ये namayitavye
नमयितव्याः namayitavyāḥ
Accusative नमयितव्याम् namayitavyām
नमयितव्ये namayitavye
नमयितव्याः namayitavyāḥ
Instrumental नमयितव्यया namayitavyayā
नमयितव्याभ्याम् namayitavyābhyām
नमयितव्याभिः namayitavyābhiḥ
Dative नमयितव्यायै namayitavyāyai
नमयितव्याभ्याम् namayitavyābhyām
नमयितव्याभ्यः namayitavyābhyaḥ
Ablative नमयितव्यायाः namayitavyāyāḥ
नमयितव्याभ्याम् namayitavyābhyām
नमयितव्याभ्यः namayitavyābhyaḥ
Genitive नमयितव्यायाः namayitavyāyāḥ
नमयितव्ययोः namayitavyayoḥ
नमयितव्यानाम् namayitavyānām
Locative नमयितव्यायाम् namayitavyāyām
नमयितव्ययोः namayitavyayoḥ
नमयितव्यासु namayitavyāsu