| Singular | Dual | Plural |
Nominativo |
नमयितव्या
namayitavyā
|
नमयितव्ये
namayitavye
|
नमयितव्याः
namayitavyāḥ
|
Vocativo |
नमयितव्ये
namayitavye
|
नमयितव्ये
namayitavye
|
नमयितव्याः
namayitavyāḥ
|
Acusativo |
नमयितव्याम्
namayitavyām
|
नमयितव्ये
namayitavye
|
नमयितव्याः
namayitavyāḥ
|
Instrumental |
नमयितव्यया
namayitavyayā
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्याभिः
namayitavyābhiḥ
|
Dativo |
नमयितव्यायै
namayitavyāyai
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्याभ्यः
namayitavyābhyaḥ
|
Ablativo |
नमयितव्यायाः
namayitavyāyāḥ
|
नमयितव्याभ्याम्
namayitavyābhyām
|
नमयितव्याभ्यः
namayitavyābhyaḥ
|
Genitivo |
नमयितव्यायाः
namayitavyāyāḥ
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्यानाम्
namayitavyānām
|
Locativo |
नमयितव्यायाम्
namayitavyāyām
|
नमयितव्ययोः
namayitavyayoḥ
|
नमयितव्यासु
namayitavyāsu
|