Sanskrit tools

Sanskrit declension


Declension of नमस्कर्तृ namaskartṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative नमस्कर्तृ namaskartṛ
नमस्कर्तृणी namaskartṛṇī
नमस्कर्तॄणि namaskartṝṇi
Vocative नमस्कर्तः namaskartaḥ
नमस्कर्तारौ namaskartārau
नमस्कर्तारः namaskartāraḥ
Accusative नमस्कर्तारम् namaskartāram
नमस्कर्तारौ namaskartārau
नमस्कर्तॄन् namaskartṝn
Instrumental नमस्कर्तृणा namaskartṛṇā
नमस्कर्त्रा namaskartrā
नमस्कर्तृभ्याम् namaskartṛbhyām
नमस्कर्तृभिः namaskartṛbhiḥ
Dative नमस्कर्तृणे namaskartṛṇe
नमस्कर्त्रे namaskartre
नमस्कर्तृभ्याम् namaskartṛbhyām
नमस्कर्तृभ्यः namaskartṛbhyaḥ
Ablative नमस्कर्तृणः namaskartṛṇaḥ
नमस्कर्तुः namaskartuḥ
नमस्कर्तृभ्याम् namaskartṛbhyām
नमस्कर्तृभ्यः namaskartṛbhyaḥ
Genitive नमस्कर्तृणः namaskartṛṇaḥ
नमस्कर्तुः namaskartuḥ
नमस्कर्तृणोः namaskartṛṇoḥ
नमस्कर्त्रोः namaskartroḥ
नमस्कर्तॄणाम् namaskartṝṇām
Locative नमस्कर्तृणि namaskartṛṇi
नमस्कर्तरि namaskartari
नमस्कर्तृणोः namaskartṛṇoḥ
नमस्कर्त्रोः namaskartroḥ
नमस्कर्तृषु namaskartṛṣu