Singular | Dual | Plural | |
Nominativo |
नमस्कर्तृ
namaskartṛ |
नमस्कर्तृणी
namaskartṛṇī |
नमस्कर्तॄणि
namaskartṝṇi |
Vocativo |
नमस्कर्तः
namaskartaḥ |
नमस्कर्तारौ
namaskartārau |
नमस्कर्तारः
namaskartāraḥ |
Acusativo |
नमस्कर्तारम्
namaskartāram |
नमस्कर्तारौ
namaskartārau |
नमस्कर्तॄन्
namaskartṝn |
Instrumental |
नमस्कर्तृणा
namaskartṛṇā नमस्कर्त्रा namaskartrā |
नमस्कर्तृभ्याम्
namaskartṛbhyām |
नमस्कर्तृभिः
namaskartṛbhiḥ |
Dativo |
नमस्कर्तृणे
namaskartṛṇe नमस्कर्त्रे namaskartre |
नमस्कर्तृभ्याम्
namaskartṛbhyām |
नमस्कर्तृभ्यः
namaskartṛbhyaḥ |
Ablativo |
नमस्कर्तृणः
namaskartṛṇaḥ नमस्कर्तुः namaskartuḥ |
नमस्कर्तृभ्याम्
namaskartṛbhyām |
नमस्कर्तृभ्यः
namaskartṛbhyaḥ |
Genitivo |
नमस्कर्तृणः
namaskartṛṇaḥ नमस्कर्तुः namaskartuḥ |
नमस्कर्तृणोः
namaskartṛṇoḥ नमस्कर्त्रोः namaskartroḥ |
नमस्कर्तॄणाम्
namaskartṝṇām |
Locativo |
नमस्कर्तृणि
namaskartṛṇi नमस्कर्तरि namaskartari |
नमस्कर्तृणोः
namaskartṛṇoḥ नमस्कर्त्रोः namaskartroḥ |
नमस्कर्तृषु
namaskartṛṣu |