Sanskrit tools

Sanskrit declension


Declension of नमस्कारी namaskārī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नमस्कारी namaskārī
नमस्कार्यौ namaskāryau
नमस्कार्यः namaskāryaḥ
Vocative नमस्कारि namaskāri
नमस्कार्यौ namaskāryau
नमस्कार्यः namaskāryaḥ
Accusative नमस्कारीम् namaskārīm
नमस्कार्यौ namaskāryau
नमस्कारीः namaskārīḥ
Instrumental नमस्कार्या namaskāryā
नमस्कारीभ्याम् namaskārībhyām
नमस्कारीभिः namaskārībhiḥ
Dative नमस्कार्यै namaskāryai
नमस्कारीभ्याम् namaskārībhyām
नमस्कारीभ्यः namaskārībhyaḥ
Ablative नमस्कार्याः namaskāryāḥ
नमस्कारीभ्याम् namaskārībhyām
नमस्कारीभ्यः namaskārībhyaḥ
Genitive नमस्कार्याः namaskāryāḥ
नमस्कार्योः namaskāryoḥ
नमस्कारीणाम् namaskārīṇām
Locative नमस्कार्याम् namaskāryām
नमस्कार्योः namaskāryoḥ
नमस्कारीषु namaskārīṣu