| Singular | Dual | Plural |
Nominative |
नमस्कारवती
namaskāravatī
|
नमस्कारवत्यौ
namaskāravatyau
|
नमस्कारवत्यः
namaskāravatyaḥ
|
Vocative |
नमस्कारवति
namaskāravati
|
नमस्कारवत्यौ
namaskāravatyau
|
नमस्कारवत्यः
namaskāravatyaḥ
|
Accusative |
नमस्कारवतीम्
namaskāravatīm
|
नमस्कारवत्यौ
namaskāravatyau
|
नमस्कारवतीः
namaskāravatīḥ
|
Instrumental |
नमस्कारवत्या
namaskāravatyā
|
नमस्कारवतीभ्याम्
namaskāravatībhyām
|
नमस्कारवतीभिः
namaskāravatībhiḥ
|
Dative |
नमस्कारवत्यै
namaskāravatyai
|
नमस्कारवतीभ्याम्
namaskāravatībhyām
|
नमस्कारवतीभ्यः
namaskāravatībhyaḥ
|
Ablative |
नमस्कारवत्याः
namaskāravatyāḥ
|
नमस्कारवतीभ्याम्
namaskāravatībhyām
|
नमस्कारवतीभ्यः
namaskāravatībhyaḥ
|
Genitive |
नमस्कारवत्याः
namaskāravatyāḥ
|
नमस्कारवत्योः
namaskāravatyoḥ
|
नमस्कारवतीनाम्
namaskāravatīnām
|
Locative |
नमस्कारवत्याम्
namaskāravatyām
|
नमस्कारवत्योः
namaskāravatyoḥ
|
नमस्कारवतीषु
namaskāravatīṣu
|