Sanskrit tools

Sanskrit declension


Declension of नमस्कारवती namaskāravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नमस्कारवती namaskāravatī
नमस्कारवत्यौ namaskāravatyau
नमस्कारवत्यः namaskāravatyaḥ
Vocative नमस्कारवति namaskāravati
नमस्कारवत्यौ namaskāravatyau
नमस्कारवत्यः namaskāravatyaḥ
Accusative नमस्कारवतीम् namaskāravatīm
नमस्कारवत्यौ namaskāravatyau
नमस्कारवतीः namaskāravatīḥ
Instrumental नमस्कारवत्या namaskāravatyā
नमस्कारवतीभ्याम् namaskāravatībhyām
नमस्कारवतीभिः namaskāravatībhiḥ
Dative नमस्कारवत्यै namaskāravatyai
नमस्कारवतीभ्याम् namaskāravatībhyām
नमस्कारवतीभ्यः namaskāravatībhyaḥ
Ablative नमस्कारवत्याः namaskāravatyāḥ
नमस्कारवतीभ्याम् namaskāravatībhyām
नमस्कारवतीभ्यः namaskāravatībhyaḥ
Genitive नमस्कारवत्याः namaskāravatyāḥ
नमस्कारवत्योः namaskāravatyoḥ
नमस्कारवतीनाम् namaskāravatīnām
Locative नमस्कारवत्याम् namaskāravatyām
नमस्कारवत्योः namaskāravatyoḥ
नमस्कारवतीषु namaskāravatīṣu