Sanskrit tools

Sanskrit declension


Declension of नमस्कृति namaskṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्कृतिः namaskṛtiḥ
नमस्कृती namaskṛtī
नमस्कृतयः namaskṛtayaḥ
Vocative नमस्कृते namaskṛte
नमस्कृती namaskṛtī
नमस्कृतयः namaskṛtayaḥ
Accusative नमस्कृतिम् namaskṛtim
नमस्कृती namaskṛtī
नमस्कृतीः namaskṛtīḥ
Instrumental नमस्कृत्या namaskṛtyā
नमस्कृतिभ्याम् namaskṛtibhyām
नमस्कृतिभिः namaskṛtibhiḥ
Dative नमस्कृतये namaskṛtaye
नमस्कृत्यै namaskṛtyai
नमस्कृतिभ्याम् namaskṛtibhyām
नमस्कृतिभ्यः namaskṛtibhyaḥ
Ablative नमस्कृतेः namaskṛteḥ
नमस्कृत्याः namaskṛtyāḥ
नमस्कृतिभ्याम् namaskṛtibhyām
नमस्कृतिभ्यः namaskṛtibhyaḥ
Genitive नमस्कृतेः namaskṛteḥ
नमस्कृत्याः namaskṛtyāḥ
नमस्कृत्योः namaskṛtyoḥ
नमस्कृतीनाम् namaskṛtīnām
Locative नमस्कृतौ namaskṛtau
नमस्कृत्याम् namaskṛtyām
नमस्कृत्योः namaskṛtyoḥ
नमस्कृतिषु namaskṛtiṣu