Singular | Dual | Plural | |
Nominativo |
नमस्कृतिः
namaskṛtiḥ |
नमस्कृती
namaskṛtī |
नमस्कृतयः
namaskṛtayaḥ |
Vocativo |
नमस्कृते
namaskṛte |
नमस्कृती
namaskṛtī |
नमस्कृतयः
namaskṛtayaḥ |
Acusativo |
नमस्कृतिम्
namaskṛtim |
नमस्कृती
namaskṛtī |
नमस्कृतीः
namaskṛtīḥ |
Instrumental |
नमस्कृत्या
namaskṛtyā |
नमस्कृतिभ्याम्
namaskṛtibhyām |
नमस्कृतिभिः
namaskṛtibhiḥ |
Dativo |
नमस्कृतये
namaskṛtaye नमस्कृत्यै namaskṛtyai |
नमस्कृतिभ्याम्
namaskṛtibhyām |
नमस्कृतिभ्यः
namaskṛtibhyaḥ |
Ablativo |
नमस्कृतेः
namaskṛteḥ नमस्कृत्याः namaskṛtyāḥ |
नमस्कृतिभ्याम्
namaskṛtibhyām |
नमस्कृतिभ्यः
namaskṛtibhyaḥ |
Genitivo |
नमस्कृतेः
namaskṛteḥ नमस्कृत्याः namaskṛtyāḥ |
नमस्कृत्योः
namaskṛtyoḥ |
नमस्कृतीनाम्
namaskṛtīnām |
Locativo |
नमस्कृतौ
namaskṛtau नमस्कृत्याम् namaskṛtyām |
नमस्कृत्योः
namaskṛtyoḥ |
नमस्कृतिषु
namaskṛtiṣu |