Sanskrit tools

Sanskrit declension


Declension of नमस्वती namasvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नमस्वती namasvatī
नमस्वत्यौ namasvatyau
नमस्वत्यः namasvatyaḥ
Vocative नमस्वति namasvati
नमस्वत्यौ namasvatyau
नमस्वत्यः namasvatyaḥ
Accusative नमस्वतीम् namasvatīm
नमस्वत्यौ namasvatyau
नमस्वतीः namasvatīḥ
Instrumental नमस्वत्या namasvatyā
नमस्वतीभ्याम् namasvatībhyām
नमस्वतीभिः namasvatībhiḥ
Dative नमस्वत्यै namasvatyai
नमस्वतीभ्याम् namasvatībhyām
नमस्वतीभ्यः namasvatībhyaḥ
Ablative नमस्वत्याः namasvatyāḥ
नमस्वतीभ्याम् namasvatībhyām
नमस्वतीभ्यः namasvatībhyaḥ
Genitive नमस्वत्याः namasvatyāḥ
नमस्वत्योः namasvatyoḥ
नमस्वतीनाम् namasvatīnām
Locative नमस्वत्याम् namasvatyām
नमस्वत्योः namasvatyoḥ
नमस्वतीषु namasvatīṣu