| Singular | Dual | Plural |
Nominative |
नमस्वती
namasvatī
|
नमस्वत्यौ
namasvatyau
|
नमस्वत्यः
namasvatyaḥ
|
Vocative |
नमस्वति
namasvati
|
नमस्वत्यौ
namasvatyau
|
नमस्वत्यः
namasvatyaḥ
|
Accusative |
नमस्वतीम्
namasvatīm
|
नमस्वत्यौ
namasvatyau
|
नमस्वतीः
namasvatīḥ
|
Instrumental |
नमस्वत्या
namasvatyā
|
नमस्वतीभ्याम्
namasvatībhyām
|
नमस्वतीभिः
namasvatībhiḥ
|
Dative |
नमस्वत्यै
namasvatyai
|
नमस्वतीभ्याम्
namasvatībhyām
|
नमस्वतीभ्यः
namasvatībhyaḥ
|
Ablative |
नमस्वत्याः
namasvatyāḥ
|
नमस्वतीभ्याम्
namasvatībhyām
|
नमस्वतीभ्यः
namasvatībhyaḥ
|
Genitive |
नमस्वत्याः
namasvatyāḥ
|
नमस्वत्योः
namasvatyoḥ
|
नमस्वतीनाम्
namasvatīnām
|
Locative |
नमस्वत्याम्
namasvatyām
|
नमस्वत्योः
namasvatyoḥ
|
नमस्वतीषु
namasvatīṣu
|