Singular | Dual | Plural | |
Nominative |
नमस्वत्
namasvat |
नमस्वती
namasvatī |
नमस्वन्ति
namasvanti |
Vocative |
नमस्वत्
namasvat |
नमस्वती
namasvatī |
नमस्वन्ति
namasvanti |
Accusative |
नमस्वत्
namasvat |
नमस्वती
namasvatī |
नमस्वन्ति
namasvanti |
Instrumental |
नमस्वता
namasvatā |
नमस्वद्भ्याम्
namasvadbhyām |
नमस्वद्भिः
namasvadbhiḥ |
Dative |
नमस्वते
namasvate |
नमस्वद्भ्याम्
namasvadbhyām |
नमस्वद्भ्यः
namasvadbhyaḥ |
Ablative |
नमस्वतः
namasvataḥ |
नमस्वद्भ्याम्
namasvadbhyām |
नमस्वद्भ्यः
namasvadbhyaḥ |
Genitive |
नमस्वतः
namasvataḥ |
नमस्वतोः
namasvatoḥ |
नमस्वताम्
namasvatām |
Locative |
नमस्वति
namasvati |
नमस्वतोः
namasvatoḥ |
नमस्वत्सु
namasvatsu |