Singular | Dual | Plural | |
Nominativo |
नमस्वत्
namasvat |
नमस्वती
namasvatī |
नमस्वन्ति
namasvanti |
Vocativo |
नमस्वत्
namasvat |
नमस्वती
namasvatī |
नमस्वन्ति
namasvanti |
Acusativo |
नमस्वत्
namasvat |
नमस्वती
namasvatī |
नमस्वन्ति
namasvanti |
Instrumental |
नमस्वता
namasvatā |
नमस्वद्भ्याम्
namasvadbhyām |
नमस्वद्भिः
namasvadbhiḥ |
Dativo |
नमस्वते
namasvate |
नमस्वद्भ्याम्
namasvadbhyām |
नमस्वद्भ्यः
namasvadbhyaḥ |
Ablativo |
नमस्वतः
namasvataḥ |
नमस्वद्भ्याम्
namasvadbhyām |
नमस्वद्भ्यः
namasvadbhyaḥ |
Genitivo |
नमस्वतः
namasvataḥ |
नमस्वतोः
namasvatoḥ |
नमस्वताम्
namasvatām |
Locativo |
नमस्वति
namasvati |
नमस्वतोः
namasvatoḥ |
नमस्वत्सु
namasvatsu |