Singular | Dual | Plural | |
Nominative |
नमसितः
namasitaḥ |
नमसितौ
namasitau |
नमसिताः
namasitāḥ |
Vocative |
नमसित
namasita |
नमसितौ
namasitau |
नमसिताः
namasitāḥ |
Accusative |
नमसितम्
namasitam |
नमसितौ
namasitau |
नमसितान्
namasitān |
Instrumental |
नमसितेन
namasitena |
नमसिताभ्याम्
namasitābhyām |
नमसितैः
namasitaiḥ |
Dative |
नमसिताय
namasitāya |
नमसिताभ्याम्
namasitābhyām |
नमसितेभ्यः
namasitebhyaḥ |
Ablative |
नमसितात्
namasitāt |
नमसिताभ्याम्
namasitābhyām |
नमसितेभ्यः
namasitebhyaḥ |
Genitive |
नमसितस्य
namasitasya |
नमसितयोः
namasitayoḥ |
नमसितानाम्
namasitānām |
Locative |
नमसिते
namasite |
नमसितयोः
namasitayoḥ |
नमसितेषु
namasiteṣu |