Singular | Dual | Plural | |
Nominativo |
नमसितः
namasitaḥ |
नमसितौ
namasitau |
नमसिताः
namasitāḥ |
Vocativo |
नमसित
namasita |
नमसितौ
namasitau |
नमसिताः
namasitāḥ |
Acusativo |
नमसितम्
namasitam |
नमसितौ
namasitau |
नमसितान्
namasitān |
Instrumental |
नमसितेन
namasitena |
नमसिताभ्याम्
namasitābhyām |
नमसितैः
namasitaiḥ |
Dativo |
नमसिताय
namasitāya |
नमसिताभ्याम्
namasitābhyām |
नमसितेभ्यः
namasitebhyaḥ |
Ablativo |
नमसितात्
namasitāt |
नमसिताभ्याम्
namasitābhyām |
नमसितेभ्यः
namasitebhyaḥ |
Genitivo |
नमसितस्य
namasitasya |
नमसितयोः
namasitayoḥ |
नमसितानाम्
namasitānām |
Locativo |
नमसिते
namasite |
नमसितयोः
namasitayoḥ |
नमसितेषु
namasiteṣu |