Singular | Dual | Plural | |
Nominative |
नमसिता
namasitā |
नमसिते
namasite |
नमसिताः
namasitāḥ |
Vocative |
नमसिते
namasite |
नमसिते
namasite |
नमसिताः
namasitāḥ |
Accusative |
नमसिताम्
namasitām |
नमसिते
namasite |
नमसिताः
namasitāḥ |
Instrumental |
नमसितया
namasitayā |
नमसिताभ्याम्
namasitābhyām |
नमसिताभिः
namasitābhiḥ |
Dative |
नमसितायै
namasitāyai |
नमसिताभ्याम्
namasitābhyām |
नमसिताभ्यः
namasitābhyaḥ |
Ablative |
नमसितायाः
namasitāyāḥ |
नमसिताभ्याम्
namasitābhyām |
नमसिताभ्यः
namasitābhyaḥ |
Genitive |
नमसितायाः
namasitāyāḥ |
नमसितयोः
namasitayoḥ |
नमसितानाम्
namasitānām |
Locative |
नमसितायाम्
namasitāyām |
नमसितयोः
namasitayoḥ |
नमसितासु
namasitāsu |