Sanskrit tools

Sanskrit declension


Declension of नमसिता namasitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमसिता namasitā
नमसिते namasite
नमसिताः namasitāḥ
Vocative नमसिते namasite
नमसिते namasite
नमसिताः namasitāḥ
Accusative नमसिताम् namasitām
नमसिते namasite
नमसिताः namasitāḥ
Instrumental नमसितया namasitayā
नमसिताभ्याम् namasitābhyām
नमसिताभिः namasitābhiḥ
Dative नमसितायै namasitāyai
नमसिताभ्याम् namasitābhyām
नमसिताभ्यः namasitābhyaḥ
Ablative नमसितायाः namasitāyāḥ
नमसिताभ्याम् namasitābhyām
नमसिताभ्यः namasitābhyaḥ
Genitive नमसितायाः namasitāyāḥ
नमसितयोः namasitayoḥ
नमसितानाम् namasitānām
Locative नमसितायाम् namasitāyām
नमसितयोः namasitayoḥ
नमसितासु namasitāsu