Singular | Dual | Plural | |
Nominativo |
नमसिता
namasitā |
नमसिते
namasite |
नमसिताः
namasitāḥ |
Vocativo |
नमसिते
namasite |
नमसिते
namasite |
नमसिताः
namasitāḥ |
Acusativo |
नमसिताम्
namasitām |
नमसिते
namasite |
नमसिताः
namasitāḥ |
Instrumental |
नमसितया
namasitayā |
नमसिताभ्याम्
namasitābhyām |
नमसिताभिः
namasitābhiḥ |
Dativo |
नमसितायै
namasitāyai |
नमसिताभ्याम्
namasitābhyām |
नमसिताभ्यः
namasitābhyaḥ |
Ablativo |
नमसितायाः
namasitāyāḥ |
नमसिताभ्याम्
namasitābhyām |
नमसिताभ्यः
namasitābhyaḥ |
Genitivo |
नमसितायाः
namasitāyāḥ |
नमसितयोः
namasitayoḥ |
नमसितानाम्
namasitānām |
Locativo |
नमसितायाम्
namasitāyām |
नमसितयोः
namasitayoḥ |
नमसितासु
namasitāsu |