Sanskrit tools

Sanskrit declension


Declension of नमस्यिता namasyitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्यिता namasyitā
नमस्यिते namasyite
नमस्यिताः namasyitāḥ
Vocative नमस्यिते namasyite
नमस्यिते namasyite
नमस्यिताः namasyitāḥ
Accusative नमस्यिताम् namasyitām
नमस्यिते namasyite
नमस्यिताः namasyitāḥ
Instrumental नमस्यितया namasyitayā
नमस्यिताभ्याम् namasyitābhyām
नमस्यिताभिः namasyitābhiḥ
Dative नमस्यितायै namasyitāyai
नमस्यिताभ्याम् namasyitābhyām
नमस्यिताभ्यः namasyitābhyaḥ
Ablative नमस्यितायाः namasyitāyāḥ
नमस्यिताभ्याम् namasyitābhyām
नमस्यिताभ्यः namasyitābhyaḥ
Genitive नमस्यितायाः namasyitāyāḥ
नमस्यितयोः namasyitayoḥ
नमस्यितानाम् namasyitānām
Locative नमस्यितायाम् namasyitāyām
नमस्यितयोः namasyitayoḥ
नमस्यितासु namasyitāsu