| Singular | Dual | Plural |
Nominativo |
नमस्यिता
namasyitā
|
नमस्यिते
namasyite
|
नमस्यिताः
namasyitāḥ
|
Vocativo |
नमस्यिते
namasyite
|
नमस्यिते
namasyite
|
नमस्यिताः
namasyitāḥ
|
Acusativo |
नमस्यिताम्
namasyitām
|
नमस्यिते
namasyite
|
नमस्यिताः
namasyitāḥ
|
Instrumental |
नमस्यितया
namasyitayā
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यिताभिः
namasyitābhiḥ
|
Dativo |
नमस्यितायै
namasyitāyai
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यिताभ्यः
namasyitābhyaḥ
|
Ablativo |
नमस्यितायाः
namasyitāyāḥ
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यिताभ्यः
namasyitābhyaḥ
|
Genitivo |
नमस्यितायाः
namasyitāyāḥ
|
नमस्यितयोः
namasyitayoḥ
|
नमस्यितानाम्
namasyitānām
|
Locativo |
नमस्यितायाम्
namasyitāyām
|
नमस्यितयोः
namasyitayoḥ
|
नमस्यितासु
namasyitāsu
|