Singular | Dual | Plural | |
Nominative |
नमोवाकः
namovākaḥ |
नमोवाकौ
namovākau |
नमोवाकाः
namovākāḥ |
Vocative |
नमोवाक
namovāka |
नमोवाकौ
namovākau |
नमोवाकाः
namovākāḥ |
Accusative |
नमोवाकम्
namovākam |
नमोवाकौ
namovākau |
नमोवाकान्
namovākān |
Instrumental |
नमोवाकेन
namovākena |
नमोवाकाभ्याम्
namovākābhyām |
नमोवाकैः
namovākaiḥ |
Dative |
नमोवाकाय
namovākāya |
नमोवाकाभ्याम्
namovākābhyām |
नमोवाकेभ्यः
namovākebhyaḥ |
Ablative |
नमोवाकात्
namovākāt |
नमोवाकाभ्याम्
namovākābhyām |
नमोवाकेभ्यः
namovākebhyaḥ |
Genitive |
नमोवाकस्य
namovākasya |
नमोवाकयोः
namovākayoḥ |
नमोवाकानाम्
namovākānām |
Locative |
नमोवाके
namovāke |
नमोवाकयोः
namovākayoḥ |
नमोवाकेषु
namovākeṣu |