Singular | Dual | Plural | |
Nominativo |
नमोवाकः
namovākaḥ |
नमोवाकौ
namovākau |
नमोवाकाः
namovākāḥ |
Vocativo |
नमोवाक
namovāka |
नमोवाकौ
namovākau |
नमोवाकाः
namovākāḥ |
Acusativo |
नमोवाकम्
namovākam |
नमोवाकौ
namovākau |
नमोवाकान्
namovākān |
Instrumental |
नमोवाकेन
namovākena |
नमोवाकाभ्याम्
namovākābhyām |
नमोवाकैः
namovākaiḥ |
Dativo |
नमोवाकाय
namovākāya |
नमोवाकाभ्याम्
namovākābhyām |
नमोवाकेभ्यः
namovākebhyaḥ |
Ablativo |
नमोवाकात्
namovākāt |
नमोवाकाभ्याम्
namovākābhyām |
नमोवाकेभ्यः
namovākebhyaḥ |
Genitivo |
नमोवाकस्य
namovākasya |
नमोवाकयोः
namovākayoḥ |
नमोवाकानाम्
namovākānām |
Locativo |
नमोवाके
namovāke |
नमोवाकयोः
namovākayoḥ |
नमोवाकेषु
namovākeṣu |