Singular | Dual | Plural | |
Nominative |
नमोवृक्तिः
namovṛktiḥ |
नमोवृक्ती
namovṛktī |
नमोवृक्तयः
namovṛktayaḥ |
Vocative |
नमोवृक्ते
namovṛkte |
नमोवृक्ती
namovṛktī |
नमोवृक्तयः
namovṛktayaḥ |
Accusative |
नमोवृक्तिम्
namovṛktim |
नमोवृक्ती
namovṛktī |
नमोवृक्तीः
namovṛktīḥ |
Instrumental |
नमोवृक्त्या
namovṛktyā |
नमोवृक्तिभ्याम्
namovṛktibhyām |
नमोवृक्तिभिः
namovṛktibhiḥ |
Dative |
नमोवृक्तये
namovṛktaye नमोवृक्त्यै namovṛktyai |
नमोवृक्तिभ्याम्
namovṛktibhyām |
नमोवृक्तिभ्यः
namovṛktibhyaḥ |
Ablative |
नमोवृक्तेः
namovṛkteḥ नमोवृक्त्याः namovṛktyāḥ |
नमोवृक्तिभ्याम्
namovṛktibhyām |
नमोवृक्तिभ्यः
namovṛktibhyaḥ |
Genitive |
नमोवृक्तेः
namovṛkteḥ नमोवृक्त्याः namovṛktyāḥ |
नमोवृक्त्योः
namovṛktyoḥ |
नमोवृक्तीनाम्
namovṛktīnām |
Locative |
नमोवृक्तौ
namovṛktau नमोवृक्त्याम् namovṛktyām |
नमोवृक्त्योः
namovṛktyoḥ |
नमोवृक्तिषु
namovṛktiṣu |