Sanskrit tools

Sanskrit declension


Declension of नमोवृक्ति namovṛkti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमोवृक्तिः namovṛktiḥ
नमोवृक्ती namovṛktī
नमोवृक्तयः namovṛktayaḥ
Vocative नमोवृक्ते namovṛkte
नमोवृक्ती namovṛktī
नमोवृक्तयः namovṛktayaḥ
Accusative नमोवृक्तिम् namovṛktim
नमोवृक्ती namovṛktī
नमोवृक्तीः namovṛktīḥ
Instrumental नमोवृक्त्या namovṛktyā
नमोवृक्तिभ्याम् namovṛktibhyām
नमोवृक्तिभिः namovṛktibhiḥ
Dative नमोवृक्तये namovṛktaye
नमोवृक्त्यै namovṛktyai
नमोवृक्तिभ्याम् namovṛktibhyām
नमोवृक्तिभ्यः namovṛktibhyaḥ
Ablative नमोवृक्तेः namovṛkteḥ
नमोवृक्त्याः namovṛktyāḥ
नमोवृक्तिभ्याम् namovṛktibhyām
नमोवृक्तिभ्यः namovṛktibhyaḥ
Genitive नमोवृक्तेः namovṛkteḥ
नमोवृक्त्याः namovṛktyāḥ
नमोवृक्त्योः namovṛktyoḥ
नमोवृक्तीनाम् namovṛktīnām
Locative नमोवृक्तौ namovṛktau
नमोवृक्त्याम् namovṛktyām
नमोवृक्त्योः namovṛktyoḥ
नमोवृक्तिषु namovṛktiṣu