Singular | Dual | Plural | |
Nominativo |
नमोवृक्तिः
namovṛktiḥ |
नमोवृक्ती
namovṛktī |
नमोवृक्तयः
namovṛktayaḥ |
Vocativo |
नमोवृक्ते
namovṛkte |
नमोवृक्ती
namovṛktī |
नमोवृक्तयः
namovṛktayaḥ |
Acusativo |
नमोवृक्तिम्
namovṛktim |
नमोवृक्ती
namovṛktī |
नमोवृक्तीः
namovṛktīḥ |
Instrumental |
नमोवृक्त्या
namovṛktyā |
नमोवृक्तिभ्याम्
namovṛktibhyām |
नमोवृक्तिभिः
namovṛktibhiḥ |
Dativo |
नमोवृक्तये
namovṛktaye नमोवृक्त्यै namovṛktyai |
नमोवृक्तिभ्याम्
namovṛktibhyām |
नमोवृक्तिभ्यः
namovṛktibhyaḥ |
Ablativo |
नमोवृक्तेः
namovṛkteḥ नमोवृक्त्याः namovṛktyāḥ |
नमोवृक्तिभ्याम्
namovṛktibhyām |
नमोवृक्तिभ्यः
namovṛktibhyaḥ |
Genitivo |
नमोवृक्तेः
namovṛkteḥ नमोवृक्त्याः namovṛktyāḥ |
नमोवृक्त्योः
namovṛktyoḥ |
नमोवृक्तीनाम्
namovṛktīnām |
Locativo |
नमोवृक्तौ
namovṛktau नमोवृक्त्याम् namovṛktyām |
नमोवृक्त्योः
namovṛktyoḥ |
नमोवृक्तिषु
namovṛktiṣu |