Sanskrit tools

Sanskrit declension


Declension of नमोवृक्तिवती namovṛktivatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नमोवृक्तिवती namovṛktivatī
नमोवृक्तिवत्यौ namovṛktivatyau
नमोवृक्तिवत्यः namovṛktivatyaḥ
Vocative नमोवृक्तिवति namovṛktivati
नमोवृक्तिवत्यौ namovṛktivatyau
नमोवृक्तिवत्यः namovṛktivatyaḥ
Accusative नमोवृक्तिवतीम् namovṛktivatīm
नमोवृक्तिवत्यौ namovṛktivatyau
नमोवृक्तिवतीः namovṛktivatīḥ
Instrumental नमोवृक्तिवत्या namovṛktivatyā
नमोवृक्तिवतीभ्याम् namovṛktivatībhyām
नमोवृक्तिवतीभिः namovṛktivatībhiḥ
Dative नमोवृक्तिवत्यै namovṛktivatyai
नमोवृक्तिवतीभ्याम् namovṛktivatībhyām
नमोवृक्तिवतीभ्यः namovṛktivatībhyaḥ
Ablative नमोवृक्तिवत्याः namovṛktivatyāḥ
नमोवृक्तिवतीभ्याम् namovṛktivatībhyām
नमोवृक्तिवतीभ्यः namovṛktivatībhyaḥ
Genitive नमोवृक्तिवत्याः namovṛktivatyāḥ
नमोवृक्तिवत्योः namovṛktivatyoḥ
नमोवृक्तिवतीनाम् namovṛktivatīnām
Locative नमोवृक्तिवत्याम् namovṛktivatyām
नमोवृक्तिवत्योः namovṛktivatyoḥ
नमोवृक्तिवतीषु namovṛktivatīṣu