| Singular | Dual | Plural |
Nominative |
नमोवृक्तिवती
namovṛktivatī
|
नमोवृक्तिवत्यौ
namovṛktivatyau
|
नमोवृक्तिवत्यः
namovṛktivatyaḥ
|
Vocative |
नमोवृक्तिवति
namovṛktivati
|
नमोवृक्तिवत्यौ
namovṛktivatyau
|
नमोवृक्तिवत्यः
namovṛktivatyaḥ
|
Accusative |
नमोवृक्तिवतीम्
namovṛktivatīm
|
नमोवृक्तिवत्यौ
namovṛktivatyau
|
नमोवृक्तिवतीः
namovṛktivatīḥ
|
Instrumental |
नमोवृक्तिवत्या
namovṛktivatyā
|
नमोवृक्तिवतीभ्याम्
namovṛktivatībhyām
|
नमोवृक्तिवतीभिः
namovṛktivatībhiḥ
|
Dative |
नमोवृक्तिवत्यै
namovṛktivatyai
|
नमोवृक्तिवतीभ्याम्
namovṛktivatībhyām
|
नमोवृक्तिवतीभ्यः
namovṛktivatībhyaḥ
|
Ablative |
नमोवृक्तिवत्याः
namovṛktivatyāḥ
|
नमोवृक्तिवतीभ्याम्
namovṛktivatībhyām
|
नमोवृक्तिवतीभ्यः
namovṛktivatībhyaḥ
|
Genitive |
नमोवृक्तिवत्याः
namovṛktivatyāḥ
|
नमोवृक्तिवत्योः
namovṛktivatyoḥ
|
नमोवृक्तिवतीनाम्
namovṛktivatīnām
|
Locative |
नमोवृक्तिवत्याम्
namovṛktivatyām
|
नमोवृक्तिवत्योः
namovṛktivatyoḥ
|
नमोवृक्तिवतीषु
namovṛktivatīṣu
|