| Singular | Dual | Plural |
Nominative |
नमोवृधः
namovṛdhaḥ
|
नमोवृधौ
namovṛdhau
|
नमोवृधाः
namovṛdhāḥ
|
Vocative |
नमोवृध
namovṛdha
|
नमोवृधौ
namovṛdhau
|
नमोवृधाः
namovṛdhāḥ
|
Accusative |
नमोवृधम्
namovṛdham
|
नमोवृधौ
namovṛdhau
|
नमोवृधान्
namovṛdhān
|
Instrumental |
नमोवृधेन
namovṛdhena
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधैः
namovṛdhaiḥ
|
Dative |
नमोवृधाय
namovṛdhāya
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधेभ्यः
namovṛdhebhyaḥ
|
Ablative |
नमोवृधात्
namovṛdhāt
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधेभ्यः
namovṛdhebhyaḥ
|
Genitive |
नमोवृधस्य
namovṛdhasya
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधानाम्
namovṛdhānām
|
Locative |
नमोवृधे
namovṛdhe
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधेषु
namovṛdheṣu
|