Sanskrit tools

Sanskrit declension


Declension of नमोवृध namovṛdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमोवृधः namovṛdhaḥ
नमोवृधौ namovṛdhau
नमोवृधाः namovṛdhāḥ
Vocative नमोवृध namovṛdha
नमोवृधौ namovṛdhau
नमोवृधाः namovṛdhāḥ
Accusative नमोवृधम् namovṛdham
नमोवृधौ namovṛdhau
नमोवृधान् namovṛdhān
Instrumental नमोवृधेन namovṛdhena
नमोवृधाभ्याम् namovṛdhābhyām
नमोवृधैः namovṛdhaiḥ
Dative नमोवृधाय namovṛdhāya
नमोवृधाभ्याम् namovṛdhābhyām
नमोवृधेभ्यः namovṛdhebhyaḥ
Ablative नमोवृधात् namovṛdhāt
नमोवृधाभ्याम् namovṛdhābhyām
नमोवृधेभ्यः namovṛdhebhyaḥ
Genitive नमोवृधस्य namovṛdhasya
नमोवृधयोः namovṛdhayoḥ
नमोवृधानाम् namovṛdhānām
Locative नमोवृधे namovṛdhe
नमोवृधयोः namovṛdhayoḥ
नमोवृधेषु namovṛdheṣu