| Singular | Dual | Plural |
Nominativo |
नमोवृधः
namovṛdhaḥ
|
नमोवृधौ
namovṛdhau
|
नमोवृधाः
namovṛdhāḥ
|
Vocativo |
नमोवृध
namovṛdha
|
नमोवृधौ
namovṛdhau
|
नमोवृधाः
namovṛdhāḥ
|
Acusativo |
नमोवृधम्
namovṛdham
|
नमोवृधौ
namovṛdhau
|
नमोवृधान्
namovṛdhān
|
Instrumental |
नमोवृधेन
namovṛdhena
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधैः
namovṛdhaiḥ
|
Dativo |
नमोवृधाय
namovṛdhāya
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधेभ्यः
namovṛdhebhyaḥ
|
Ablativo |
नमोवृधात्
namovṛdhāt
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधेभ्यः
namovṛdhebhyaḥ
|
Genitivo |
नमोवृधस्य
namovṛdhasya
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधानाम्
namovṛdhānām
|
Locativo |
नमोवृधे
namovṛdhe
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधेषु
namovṛdheṣu
|