Sanskrit tools

Sanskrit declension


Declension of नमोवृधा namovṛdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमोवृधा namovṛdhā
नमोवृधे namovṛdhe
नमोवृधाः namovṛdhāḥ
Vocative नमोवृधे namovṛdhe
नमोवृधे namovṛdhe
नमोवृधाः namovṛdhāḥ
Accusative नमोवृधाम् namovṛdhām
नमोवृधे namovṛdhe
नमोवृधाः namovṛdhāḥ
Instrumental नमोवृधया namovṛdhayā
नमोवृधाभ्याम् namovṛdhābhyām
नमोवृधाभिः namovṛdhābhiḥ
Dative नमोवृधायै namovṛdhāyai
नमोवृधाभ्याम् namovṛdhābhyām
नमोवृधाभ्यः namovṛdhābhyaḥ
Ablative नमोवृधायाः namovṛdhāyāḥ
नमोवृधाभ्याम् namovṛdhābhyām
नमोवृधाभ्यः namovṛdhābhyaḥ
Genitive नमोवृधायाः namovṛdhāyāḥ
नमोवृधयोः namovṛdhayoḥ
नमोवृधानाम् namovṛdhānām
Locative नमोवृधायाम् namovṛdhāyām
नमोवृधयोः namovṛdhayoḥ
नमोवृधासु namovṛdhāsu