| Singular | Dual | Plural |
Nominative |
नमोवृधा
namovṛdhā
|
नमोवृधे
namovṛdhe
|
नमोवृधाः
namovṛdhāḥ
|
Vocative |
नमोवृधे
namovṛdhe
|
नमोवृधे
namovṛdhe
|
नमोवृधाः
namovṛdhāḥ
|
Accusative |
नमोवृधाम्
namovṛdhām
|
नमोवृधे
namovṛdhe
|
नमोवृधाः
namovṛdhāḥ
|
Instrumental |
नमोवृधया
namovṛdhayā
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधाभिः
namovṛdhābhiḥ
|
Dative |
नमोवृधायै
namovṛdhāyai
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधाभ्यः
namovṛdhābhyaḥ
|
Ablative |
नमोवृधायाः
namovṛdhāyāḥ
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधाभ्यः
namovṛdhābhyaḥ
|
Genitive |
नमोवृधायाः
namovṛdhāyāḥ
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधानाम्
namovṛdhānām
|
Locative |
नमोवृधायाम्
namovṛdhāyām
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधासु
namovṛdhāsu
|