| Singular | Dual | Plural |
Nominativo |
नमोवृधा
namovṛdhā
|
नमोवृधे
namovṛdhe
|
नमोवृधाः
namovṛdhāḥ
|
Vocativo |
नमोवृधे
namovṛdhe
|
नमोवृधे
namovṛdhe
|
नमोवृधाः
namovṛdhāḥ
|
Acusativo |
नमोवृधाम्
namovṛdhām
|
नमोवृधे
namovṛdhe
|
नमोवृधाः
namovṛdhāḥ
|
Instrumental |
नमोवृधया
namovṛdhayā
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधाभिः
namovṛdhābhiḥ
|
Dativo |
नमोवृधायै
namovṛdhāyai
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधाभ्यः
namovṛdhābhyaḥ
|
Ablativo |
नमोवृधायाः
namovṛdhāyāḥ
|
नमोवृधाभ्याम्
namovṛdhābhyām
|
नमोवृधाभ्यः
namovṛdhābhyaḥ
|
Genitivo |
नमोवृधायाः
namovṛdhāyāḥ
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधानाम्
namovṛdhānām
|
Locativo |
नमोवृधायाम्
namovṛdhāyām
|
नमोवृधयोः
namovṛdhayoḥ
|
नमोवृधासु
namovṛdhāsu
|