Sanskrit tools

Sanskrit declension


Declension of नम्रिता namritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रिता namritā
नम्रिते namrite
नम्रिताः namritāḥ
Vocative नम्रिते namrite
नम्रिते namrite
नम्रिताः namritāḥ
Accusative नम्रिताम् namritām
नम्रिते namrite
नम्रिताः namritāḥ
Instrumental नम्रितया namritayā
नम्रिताभ्याम् namritābhyām
नम्रिताभिः namritābhiḥ
Dative नम्रितायै namritāyai
नम्रिताभ्याम् namritābhyām
नम्रिताभ्यः namritābhyaḥ
Ablative नम्रितायाः namritāyāḥ
नम्रिताभ्याम् namritābhyām
नम्रिताभ्यः namritābhyaḥ
Genitive नम्रितायाः namritāyāḥ
नम्रितयोः namritayoḥ
नम्रितानाम् namritānām
Locative नम्रितायाम् namritāyām
नम्रितयोः namritayoḥ
नम्रितासु namritāsu