Singular | Dual | Plural | |
Nominativo |
नम्रिता
namritā |
नम्रिते
namrite |
नम्रिताः
namritāḥ |
Vocativo |
नम्रिते
namrite |
नम्रिते
namrite |
नम्रिताः
namritāḥ |
Acusativo |
नम्रिताम्
namritām |
नम्रिते
namrite |
नम्रिताः
namritāḥ |
Instrumental |
नम्रितया
namritayā |
नम्रिताभ्याम्
namritābhyām |
नम्रिताभिः
namritābhiḥ |
Dativo |
नम्रितायै
namritāyai |
नम्रिताभ्याम्
namritābhyām |
नम्रिताभ्यः
namritābhyaḥ |
Ablativo |
नम्रितायाः
namritāyāḥ |
नम्रिताभ्याम्
namritābhyām |
नम्रिताभ्यः
namritābhyaḥ |
Genitivo |
नम्रितायाः
namritāyāḥ |
नम्रितयोः
namritayoḥ |
नम्रितानाम्
namritānām |
Locativo |
नम्रितायाम्
namritāyām |
नम्रितयोः
namritayoḥ |
नम्रितासु
namritāsu |