Sanskrit tools

Sanskrit declension


Declension of नयकोविद nayakovida, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयकोविदः nayakovidaḥ
नयकोविदौ nayakovidau
नयकोविदाः nayakovidāḥ
Vocative नयकोविद nayakovida
नयकोविदौ nayakovidau
नयकोविदाः nayakovidāḥ
Accusative नयकोविदम् nayakovidam
नयकोविदौ nayakovidau
नयकोविदान् nayakovidān
Instrumental नयकोविदेन nayakovidena
नयकोविदाभ्याम् nayakovidābhyām
नयकोविदैः nayakovidaiḥ
Dative नयकोविदाय nayakovidāya
नयकोविदाभ्याम् nayakovidābhyām
नयकोविदेभ्यः nayakovidebhyaḥ
Ablative नयकोविदात् nayakovidāt
नयकोविदाभ्याम् nayakovidābhyām
नयकोविदेभ्यः nayakovidebhyaḥ
Genitive नयकोविदस्य nayakovidasya
नयकोविदयोः nayakovidayoḥ
नयकोविदानाम् nayakovidānām
Locative नयकोविदे nayakovide
नयकोविदयोः nayakovidayoḥ
नयकोविदेषु nayakovideṣu