| Singular | Dual | Plural |
Nominativo |
नयकोविदः
nayakovidaḥ
|
नयकोविदौ
nayakovidau
|
नयकोविदाः
nayakovidāḥ
|
Vocativo |
नयकोविद
nayakovida
|
नयकोविदौ
nayakovidau
|
नयकोविदाः
nayakovidāḥ
|
Acusativo |
नयकोविदम्
nayakovidam
|
नयकोविदौ
nayakovidau
|
नयकोविदान्
nayakovidān
|
Instrumental |
नयकोविदेन
nayakovidena
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदैः
nayakovidaiḥ
|
Dativo |
नयकोविदाय
nayakovidāya
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदेभ्यः
nayakovidebhyaḥ
|
Ablativo |
नयकोविदात्
nayakovidāt
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदेभ्यः
nayakovidebhyaḥ
|
Genitivo |
नयकोविदस्य
nayakovidasya
|
नयकोविदयोः
nayakovidayoḥ
|
नयकोविदानाम्
nayakovidānām
|
Locativo |
नयकोविदे
nayakovide
|
नयकोविदयोः
nayakovidayoḥ
|
नयकोविदेषु
nayakovideṣu
|