Sanskrit tools

Sanskrit declension


Declension of नयकोविदा nayakovidā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयकोविदा nayakovidā
नयकोविदे nayakovide
नयकोविदाः nayakovidāḥ
Vocative नयकोविदे nayakovide
नयकोविदे nayakovide
नयकोविदाः nayakovidāḥ
Accusative नयकोविदाम् nayakovidām
नयकोविदे nayakovide
नयकोविदाः nayakovidāḥ
Instrumental नयकोविदया nayakovidayā
नयकोविदाभ्याम् nayakovidābhyām
नयकोविदाभिः nayakovidābhiḥ
Dative नयकोविदायै nayakovidāyai
नयकोविदाभ्याम् nayakovidābhyām
नयकोविदाभ्यः nayakovidābhyaḥ
Ablative नयकोविदायाः nayakovidāyāḥ
नयकोविदाभ्याम् nayakovidābhyām
नयकोविदाभ्यः nayakovidābhyaḥ
Genitive नयकोविदायाः nayakovidāyāḥ
नयकोविदयोः nayakovidayoḥ
नयकोविदानाम् nayakovidānām
Locative नयकोविदायाम् nayakovidāyām
नयकोविदयोः nayakovidayoḥ
नयकोविदासु nayakovidāsu