| Singular | Dual | Plural |
Nominative |
नयकोविदा
nayakovidā
|
नयकोविदे
nayakovide
|
नयकोविदाः
nayakovidāḥ
|
Vocative |
नयकोविदे
nayakovide
|
नयकोविदे
nayakovide
|
नयकोविदाः
nayakovidāḥ
|
Accusative |
नयकोविदाम्
nayakovidām
|
नयकोविदे
nayakovide
|
नयकोविदाः
nayakovidāḥ
|
Instrumental |
नयकोविदया
nayakovidayā
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदाभिः
nayakovidābhiḥ
|
Dative |
नयकोविदायै
nayakovidāyai
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदाभ्यः
nayakovidābhyaḥ
|
Ablative |
नयकोविदायाः
nayakovidāyāḥ
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदाभ्यः
nayakovidābhyaḥ
|
Genitive |
नयकोविदायाः
nayakovidāyāḥ
|
नयकोविदयोः
nayakovidayoḥ
|
नयकोविदानाम्
nayakovidānām
|
Locative |
नयकोविदायाम्
nayakovidāyām
|
नयकोविदयोः
nayakovidayoḥ
|
नयकोविदासु
nayakovidāsu
|