| Singular | Dual | Plural |
Nominativo |
नयकोविदा
nayakovidā
|
नयकोविदे
nayakovide
|
नयकोविदाः
nayakovidāḥ
|
Vocativo |
नयकोविदे
nayakovide
|
नयकोविदे
nayakovide
|
नयकोविदाः
nayakovidāḥ
|
Acusativo |
नयकोविदाम्
nayakovidām
|
नयकोविदे
nayakovide
|
नयकोविदाः
nayakovidāḥ
|
Instrumental |
नयकोविदया
nayakovidayā
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदाभिः
nayakovidābhiḥ
|
Dativo |
नयकोविदायै
nayakovidāyai
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदाभ्यः
nayakovidābhyaḥ
|
Ablativo |
नयकोविदायाः
nayakovidāyāḥ
|
नयकोविदाभ्याम्
nayakovidābhyām
|
नयकोविदाभ्यः
nayakovidābhyaḥ
|
Genitivo |
नयकोविदायाः
nayakovidāyāḥ
|
नयकोविदयोः
nayakovidayoḥ
|
नयकोविदानाम्
nayakovidānām
|
Locativo |
नयकोविदायाम्
nayakovidāyām
|
नयकोविदयोः
nayakovidayoḥ
|
नयकोविदासु
nayakovidāsu
|