Sanskrit tools

Sanskrit declension


Declension of नयचन्द्रसूरि nayacandrasūri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयचन्द्रसूरिः nayacandrasūriḥ
नयचन्द्रसूरी nayacandrasūrī
नयचन्द्रसूरयः nayacandrasūrayaḥ
Vocative नयचन्द्रसूरे nayacandrasūre
नयचन्द्रसूरी nayacandrasūrī
नयचन्द्रसूरयः nayacandrasūrayaḥ
Accusative नयचन्द्रसूरिम् nayacandrasūrim
नयचन्द्रसूरी nayacandrasūrī
नयचन्द्रसूरीन् nayacandrasūrīn
Instrumental नयचन्द्रसूरिणा nayacandrasūriṇā
नयचन्द्रसूरिभ्याम् nayacandrasūribhyām
नयचन्द्रसूरिभिः nayacandrasūribhiḥ
Dative नयचन्द्रसूरये nayacandrasūraye
नयचन्द्रसूरिभ्याम् nayacandrasūribhyām
नयचन्द्रसूरिभ्यः nayacandrasūribhyaḥ
Ablative नयचन्द्रसूरेः nayacandrasūreḥ
नयचन्द्रसूरिभ्याम् nayacandrasūribhyām
नयचन्द्रसूरिभ्यः nayacandrasūribhyaḥ
Genitive नयचन्द्रसूरेः nayacandrasūreḥ
नयचन्द्रसूर्योः nayacandrasūryoḥ
नयचन्द्रसूरीणाम् nayacandrasūrīṇām
Locative नयचन्द्रसूरौ nayacandrasūrau
नयचन्द्रसूर्योः nayacandrasūryoḥ
नयचन्द्रसूरिषु nayacandrasūriṣu