| Singular | Dual | Plural |
Nominativo |
नयचन्द्रसूरिः
nayacandrasūriḥ
|
नयचन्द्रसूरी
nayacandrasūrī
|
नयचन्द्रसूरयः
nayacandrasūrayaḥ
|
Vocativo |
नयचन्द्रसूरे
nayacandrasūre
|
नयचन्द्रसूरी
nayacandrasūrī
|
नयचन्द्रसूरयः
nayacandrasūrayaḥ
|
Acusativo |
नयचन्द्रसूरिम्
nayacandrasūrim
|
नयचन्द्रसूरी
nayacandrasūrī
|
नयचन्द्रसूरीन्
nayacandrasūrīn
|
Instrumental |
नयचन्द्रसूरिणा
nayacandrasūriṇā
|
नयचन्द्रसूरिभ्याम्
nayacandrasūribhyām
|
नयचन्द्रसूरिभिः
nayacandrasūribhiḥ
|
Dativo |
नयचन्द्रसूरये
nayacandrasūraye
|
नयचन्द्रसूरिभ्याम्
nayacandrasūribhyām
|
नयचन्द्रसूरिभ्यः
nayacandrasūribhyaḥ
|
Ablativo |
नयचन्द्रसूरेः
nayacandrasūreḥ
|
नयचन्द्रसूरिभ्याम्
nayacandrasūribhyām
|
नयचन्द्रसूरिभ्यः
nayacandrasūribhyaḥ
|
Genitivo |
नयचन्द्रसूरेः
nayacandrasūreḥ
|
नयचन्द्रसूर्योः
nayacandrasūryoḥ
|
नयचन्द्रसूरीणाम्
nayacandrasūrīṇām
|
Locativo |
नयचन्द्रसूरौ
nayacandrasūrau
|
नयचन्द्रसूर्योः
nayacandrasūryoḥ
|
नयचन्द्रसूरिषु
nayacandrasūriṣu
|