Singular | Dual | Plural | |
Nominative |
नयजा
nayajā |
नयजे
nayaje |
नयजाः
nayajāḥ |
Vocative |
नयजे
nayaje |
नयजे
nayaje |
नयजाः
nayajāḥ |
Accusative |
नयजाम्
nayajām |
नयजे
nayaje |
नयजाः
nayajāḥ |
Instrumental |
नयजया
nayajayā |
नयजाभ्याम्
nayajābhyām |
नयजाभिः
nayajābhiḥ |
Dative |
नयजायै
nayajāyai |
नयजाभ्याम्
nayajābhyām |
नयजाभ्यः
nayajābhyaḥ |
Ablative |
नयजायाः
nayajāyāḥ |
नयजाभ्याम्
nayajābhyām |
नयजाभ्यः
nayajābhyaḥ |
Genitive |
नयजायाः
nayajāyāḥ |
नयजयोः
nayajayoḥ |
नयजानाम्
nayajānām |
Locative |
नयजायाम्
nayajāyām |
नयजयोः
nayajayoḥ |
नयजासु
nayajāsu |