Singular | Dual | Plural | |
Nominativo |
नयजा
nayajā |
नयजे
nayaje |
नयजाः
nayajāḥ |
Vocativo |
नयजे
nayaje |
नयजे
nayaje |
नयजाः
nayajāḥ |
Acusativo |
नयजाम्
nayajām |
नयजे
nayaje |
नयजाः
nayajāḥ |
Instrumental |
नयजया
nayajayā |
नयजाभ्याम्
nayajābhyām |
नयजाभिः
nayajābhiḥ |
Dativo |
नयजायै
nayajāyai |
नयजाभ्याम्
nayajābhyām |
नयजाभ्यः
nayajābhyaḥ |
Ablativo |
नयजायाः
nayajāyāḥ |
नयजाभ्याम्
nayajābhyām |
नयजाभ्यः
nayajābhyaḥ |
Genitivo |
नयजायाः
nayajāyāḥ |
नयजयोः
nayajayoḥ |
नयजानाम्
nayajānām |
Locativo |
नयजायाम्
nayajāyām |
नयजयोः
nayajayoḥ |
नयजासु
nayajāsu |