Sanskrit tools

Sanskrit declension


Declension of नयज्ञा nayajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयज्ञा nayajñā
नयज्ञे nayajñe
नयज्ञाः nayajñāḥ
Vocative नयज्ञे nayajñe
नयज्ञे nayajñe
नयज्ञाः nayajñāḥ
Accusative नयज्ञाम् nayajñām
नयज्ञे nayajñe
नयज्ञाः nayajñāḥ
Instrumental नयज्ञया nayajñayā
नयज्ञाभ्याम् nayajñābhyām
नयज्ञाभिः nayajñābhiḥ
Dative नयज्ञायै nayajñāyai
नयज्ञाभ्याम् nayajñābhyām
नयज्ञाभ्यः nayajñābhyaḥ
Ablative नयज्ञायाः nayajñāyāḥ
नयज्ञाभ्याम् nayajñābhyām
नयज्ञाभ्यः nayajñābhyaḥ
Genitive नयज्ञायाः nayajñāyāḥ
नयज्ञयोः nayajñayoḥ
नयज्ञानाम् nayajñānām
Locative नयज्ञायाम् nayajñāyām
नयज्ञयोः nayajñayoḥ
नयज्ञासु nayajñāsu