Singular | Dual | Plural | |
Nominative |
नयज्ञा
nayajñā |
नयज्ञे
nayajñe |
नयज्ञाः
nayajñāḥ |
Vocative |
नयज्ञे
nayajñe |
नयज्ञे
nayajñe |
नयज्ञाः
nayajñāḥ |
Accusative |
नयज्ञाम्
nayajñām |
नयज्ञे
nayajñe |
नयज्ञाः
nayajñāḥ |
Instrumental |
नयज्ञया
nayajñayā |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञाभिः
nayajñābhiḥ |
Dative |
नयज्ञायै
nayajñāyai |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञाभ्यः
nayajñābhyaḥ |
Ablative |
नयज्ञायाः
nayajñāyāḥ |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञाभ्यः
nayajñābhyaḥ |
Genitive |
नयज्ञायाः
nayajñāyāḥ |
नयज्ञयोः
nayajñayoḥ |
नयज्ञानाम्
nayajñānām |
Locative |
नयज्ञायाम्
nayajñāyām |
नयज्ञयोः
nayajñayoḥ |
नयज्ञासु
nayajñāsu |