Singular | Dual | Plural | |
Nominativo |
नयज्ञा
nayajñā |
नयज्ञे
nayajñe |
नयज्ञाः
nayajñāḥ |
Vocativo |
नयज्ञे
nayajñe |
नयज्ञे
nayajñe |
नयज्ञाः
nayajñāḥ |
Acusativo |
नयज्ञाम्
nayajñām |
नयज्ञे
nayajñe |
नयज्ञाः
nayajñāḥ |
Instrumental |
नयज्ञया
nayajñayā |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञाभिः
nayajñābhiḥ |
Dativo |
नयज्ञायै
nayajñāyai |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञाभ्यः
nayajñābhyaḥ |
Ablativo |
नयज्ञायाः
nayajñāyāḥ |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञाभ्यः
nayajñābhyaḥ |
Genitivo |
नयज्ञायाः
nayajñāyāḥ |
नयज्ञयोः
nayajñayoḥ |
नयज्ञानाम्
nayajñānām |
Locativo |
नयज्ञायाम्
nayajñāyām |
नयज्ञयोः
nayajñayoḥ |
नयज्ञासु
nayajñāsu |