Sanskrit tools

Sanskrit declension


Declension of नयनेतृ nayanetṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative नयनेता nayanetā
नयनेतारौ nayanetārau
नयनेतारः nayanetāraḥ
Vocative नयनेतः nayanetaḥ
नयनेतारौ nayanetārau
नयनेतारः nayanetāraḥ
Accusative नयनेतारम् nayanetāram
नयनेतारौ nayanetārau
नयनेतॄन् nayanetṝn
Instrumental नयनेत्रा nayanetrā
नयनेतृभ्याम् nayanetṛbhyām
नयनेतृभिः nayanetṛbhiḥ
Dative नयनेत्रे nayanetre
नयनेतृभ्याम् nayanetṛbhyām
नयनेतृभ्यः nayanetṛbhyaḥ
Ablative नयनेतुः nayanetuḥ
नयनेतृभ्याम् nayanetṛbhyām
नयनेतृभ्यः nayanetṛbhyaḥ
Genitive नयनेतुः nayanetuḥ
नयनेत्रोः nayanetroḥ
नयनेतॄणाम् nayanetṝṇām
Locative नयनेतरि nayanetari
नयनेत्रोः nayanetroḥ
नयनेतृषु nayanetṛṣu