Singular | Dual | Plural | |
Nominativo |
नयनेता
nayanetā |
नयनेतारौ
nayanetārau |
नयनेतारः
nayanetāraḥ |
Vocativo |
नयनेतः
nayanetaḥ |
नयनेतारौ
nayanetārau |
नयनेतारः
nayanetāraḥ |
Acusativo |
नयनेतारम्
nayanetāram |
नयनेतारौ
nayanetārau |
नयनेतॄन्
nayanetṝn |
Instrumental |
नयनेत्रा
nayanetrā |
नयनेतृभ्याम्
nayanetṛbhyām |
नयनेतृभिः
nayanetṛbhiḥ |
Dativo |
नयनेत्रे
nayanetre |
नयनेतृभ्याम्
nayanetṛbhyām |
नयनेतृभ्यः
nayanetṛbhyaḥ |
Ablativo |
नयनेतुः
nayanetuḥ |
नयनेतृभ्याम्
nayanetṛbhyām |
नयनेतृभ्यः
nayanetṛbhyaḥ |
Genitivo |
नयनेतुः
nayanetuḥ |
नयनेत्रोः
nayanetroḥ |
नयनेतॄणाम्
nayanetṝṇām |
Locativo |
नयनेतरि
nayanetari |
नयनेत्रोः
nayanetroḥ |
नयनेतृषु
nayanetṛṣu |