Singular | Dual | Plural | |
Nominative |
नयपालः
nayapālaḥ |
नयपालौ
nayapālau |
नयपालाः
nayapālāḥ |
Vocative |
नयपाल
nayapāla |
नयपालौ
nayapālau |
नयपालाः
nayapālāḥ |
Accusative |
नयपालम्
nayapālam |
नयपालौ
nayapālau |
नयपालान्
nayapālān |
Instrumental |
नयपालेन
nayapālena |
नयपालाभ्याम्
nayapālābhyām |
नयपालैः
nayapālaiḥ |
Dative |
नयपालाय
nayapālāya |
नयपालाभ्याम्
nayapālābhyām |
नयपालेभ्यः
nayapālebhyaḥ |
Ablative |
नयपालात्
nayapālāt |
नयपालाभ्याम्
nayapālābhyām |
नयपालेभ्यः
nayapālebhyaḥ |
Genitive |
नयपालस्य
nayapālasya |
नयपालयोः
nayapālayoḥ |
नयपालानाम्
nayapālānām |
Locative |
नयपाले
nayapāle |
नयपालयोः
nayapālayoḥ |
नयपालेषु
nayapāleṣu |