Singular | Dual | Plural | |
Nominativo |
नयपालः
nayapālaḥ |
नयपालौ
nayapālau |
नयपालाः
nayapālāḥ |
Vocativo |
नयपाल
nayapāla |
नयपालौ
nayapālau |
नयपालाः
nayapālāḥ |
Acusativo |
नयपालम्
nayapālam |
नयपालौ
nayapālau |
नयपालान्
nayapālān |
Instrumental |
नयपालेन
nayapālena |
नयपालाभ्याम्
nayapālābhyām |
नयपालैः
nayapālaiḥ |
Dativo |
नयपालाय
nayapālāya |
नयपालाभ्याम्
nayapālābhyām |
नयपालेभ्यः
nayapālebhyaḥ |
Ablativo |
नयपालात्
nayapālāt |
नयपालाभ्याम्
nayapālābhyām |
नयपालेभ्यः
nayapālebhyaḥ |
Genitivo |
नयपालस्य
nayapālasya |
नयपालयोः
nayapālayoḥ |
नयपालानाम्
nayapālānām |
Locativo |
नयपाले
nayapāle |
नयपालयोः
nayapālayoḥ |
नयपालेषु
nayapāleṣu |