Sanskrit tools

Sanskrit declension


Declension of नयबोधिका nayabodhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयबोधिका nayabodhikā
नयबोधिके nayabodhike
नयबोधिकाः nayabodhikāḥ
Vocative नयबोधिके nayabodhike
नयबोधिके nayabodhike
नयबोधिकाः nayabodhikāḥ
Accusative नयबोधिकाम् nayabodhikām
नयबोधिके nayabodhike
नयबोधिकाः nayabodhikāḥ
Instrumental नयबोधिकया nayabodhikayā
नयबोधिकाभ्याम् nayabodhikābhyām
नयबोधिकाभिः nayabodhikābhiḥ
Dative नयबोधिकायै nayabodhikāyai
नयबोधिकाभ्याम् nayabodhikābhyām
नयबोधिकाभ्यः nayabodhikābhyaḥ
Ablative नयबोधिकायाः nayabodhikāyāḥ
नयबोधिकाभ्याम् nayabodhikābhyām
नयबोधिकाभ्यः nayabodhikābhyaḥ
Genitive नयबोधिकायाः nayabodhikāyāḥ
नयबोधिकयोः nayabodhikayoḥ
नयबोधिकानाम् nayabodhikānām
Locative नयबोधिकायाम् nayabodhikāyām
नयबोधिकयोः nayabodhikayoḥ
नयबोधिकासु nayabodhikāsu