| Singular | Dual | Plural |
Nominativo |
नयबोधिका
nayabodhikā
|
नयबोधिके
nayabodhike
|
नयबोधिकाः
nayabodhikāḥ
|
Vocativo |
नयबोधिके
nayabodhike
|
नयबोधिके
nayabodhike
|
नयबोधिकाः
nayabodhikāḥ
|
Acusativo |
नयबोधिकाम्
nayabodhikām
|
नयबोधिके
nayabodhike
|
नयबोधिकाः
nayabodhikāḥ
|
Instrumental |
नयबोधिकया
nayabodhikayā
|
नयबोधिकाभ्याम्
nayabodhikābhyām
|
नयबोधिकाभिः
nayabodhikābhiḥ
|
Dativo |
नयबोधिकायै
nayabodhikāyai
|
नयबोधिकाभ्याम्
nayabodhikābhyām
|
नयबोधिकाभ्यः
nayabodhikābhyaḥ
|
Ablativo |
नयबोधिकायाः
nayabodhikāyāḥ
|
नयबोधिकाभ्याम्
nayabodhikābhyām
|
नयबोधिकाभ्यः
nayabodhikābhyaḥ
|
Genitivo |
नयबोधिकायाः
nayabodhikāyāḥ
|
नयबोधिकयोः
nayabodhikayoḥ
|
नयबोधिकानाम्
nayabodhikānām
|
Locativo |
नयबोधिकायाम्
nayabodhikāyām
|
नयबोधिकयोः
nayabodhikayoḥ
|
नयबोधिकासु
nayabodhikāsu
|