Sanskrit tools

Sanskrit declension


Declension of नयमणिमञ्जरी nayamaṇimañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नयमणिमञ्जरी nayamaṇimañjarī
नयमणिमञ्जर्यौ nayamaṇimañjaryau
नयमणिमञ्जर्यः nayamaṇimañjaryaḥ
Vocative नयमणिमञ्जरि nayamaṇimañjari
नयमणिमञ्जर्यौ nayamaṇimañjaryau
नयमणिमञ्जर्यः nayamaṇimañjaryaḥ
Accusative नयमणिमञ्जरीम् nayamaṇimañjarīm
नयमणिमञ्जर्यौ nayamaṇimañjaryau
नयमणिमञ्जरीः nayamaṇimañjarīḥ
Instrumental नयमणिमञ्जर्या nayamaṇimañjaryā
नयमणिमञ्जरीभ्याम् nayamaṇimañjarībhyām
नयमणिमञ्जरीभिः nayamaṇimañjarībhiḥ
Dative नयमणिमञ्जर्यै nayamaṇimañjaryai
नयमणिमञ्जरीभ्याम् nayamaṇimañjarībhyām
नयमणिमञ्जरीभ्यः nayamaṇimañjarībhyaḥ
Ablative नयमणिमञ्जर्याः nayamaṇimañjaryāḥ
नयमणिमञ्जरीभ्याम् nayamaṇimañjarībhyām
नयमणिमञ्जरीभ्यः nayamaṇimañjarībhyaḥ
Genitive नयमणिमञ्जर्याः nayamaṇimañjaryāḥ
नयमणिमञ्जर्योः nayamaṇimañjaryoḥ
नयमणिमञ्जरीणाम् nayamaṇimañjarīṇām
Locative नयमणिमञ्जर्याम् nayamaṇimañjaryām
नयमणिमञ्जर्योः nayamaṇimañjaryoḥ
नयमणिमञ्जरीषु nayamaṇimañjarīṣu