Sanskrit tools

Sanskrit declension


Declension of नयरत्नमाला nayaratnamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयरत्नमाला nayaratnamālā
नयरत्नमाले nayaratnamāle
नयरत्नमालाः nayaratnamālāḥ
Vocative नयरत्नमाले nayaratnamāle
नयरत्नमाले nayaratnamāle
नयरत्नमालाः nayaratnamālāḥ
Accusative नयरत्नमालाम् nayaratnamālām
नयरत्नमाले nayaratnamāle
नयरत्नमालाः nayaratnamālāḥ
Instrumental नयरत्नमालया nayaratnamālayā
नयरत्नमालाभ्याम् nayaratnamālābhyām
नयरत्नमालाभिः nayaratnamālābhiḥ
Dative नयरत्नमालायै nayaratnamālāyai
नयरत्नमालाभ्याम् nayaratnamālābhyām
नयरत्नमालाभ्यः nayaratnamālābhyaḥ
Ablative नयरत्नमालायाः nayaratnamālāyāḥ
नयरत्नमालाभ्याम् nayaratnamālābhyām
नयरत्नमालाभ्यः nayaratnamālābhyaḥ
Genitive नयरत्नमालायाः nayaratnamālāyāḥ
नयरत्नमालयोः nayaratnamālayoḥ
नयरत्नमालानाम् nayaratnamālānām
Locative नयरत्नमालायाम् nayaratnamālāyām
नयरत्नमालयोः nayaratnamālayoḥ
नयरत्नमालासु nayaratnamālāsu