| Singular | Dual | Plural |
Nominative |
नयरत्नमाला
nayaratnamālā
|
नयरत्नमाले
nayaratnamāle
|
नयरत्नमालाः
nayaratnamālāḥ
|
Vocative |
नयरत्नमाले
nayaratnamāle
|
नयरत्नमाले
nayaratnamāle
|
नयरत्नमालाः
nayaratnamālāḥ
|
Accusative |
नयरत्नमालाम्
nayaratnamālām
|
नयरत्नमाले
nayaratnamāle
|
नयरत्नमालाः
nayaratnamālāḥ
|
Instrumental |
नयरत्नमालया
nayaratnamālayā
|
नयरत्नमालाभ्याम्
nayaratnamālābhyām
|
नयरत्नमालाभिः
nayaratnamālābhiḥ
|
Dative |
नयरत्नमालायै
nayaratnamālāyai
|
नयरत्नमालाभ्याम्
nayaratnamālābhyām
|
नयरत्नमालाभ्यः
nayaratnamālābhyaḥ
|
Ablative |
नयरत्नमालायाः
nayaratnamālāyāḥ
|
नयरत्नमालाभ्याम्
nayaratnamālābhyām
|
नयरत्नमालाभ्यः
nayaratnamālābhyaḥ
|
Genitive |
नयरत्नमालायाः
nayaratnamālāyāḥ
|
नयरत्नमालयोः
nayaratnamālayoḥ
|
नयरत्नमालानाम्
nayaratnamālānām
|
Locative |
नयरत्नमालायाम्
nayaratnamālāyām
|
नयरत्नमालयोः
nayaratnamālayoḥ
|
नयरत्नमालासु
nayaratnamālāsu
|